रविवार, २४ मे, २०२०

अभिषेकासाठी गणपत्यथर्वशीर्ष

ॐ नमस्तेगणपतये ॥
त्वमेवप्रत्यक्षंतत्त्वमसि ॥
त्वमेव केवलंकर्तासि ॥
त्वमेवकेवलंधर्तासि ॥
त्वमेवकेवलंहर्तासि ॥
त्वमेवसर्व खल्बिदंब्रह्मासि ॥
त्वंसाक्षादात्मासिनित्यम्‌ ॥१॥

ऋतंवच्मि ॥
सत्यंवच्मि ॥२॥

अवत्वंम्‌ ॥
अववक्तारम्‌ ॥
अवश्रोतारम्‌ ॥
अवदातारम्‌ ॥
अवधातारम्‌ ॥
अवानूचानमवशिष्यम्‌ ॥
अवपश्चात्तात्‌ ॥
अवपुरस्तात्‌ ॥
अवोत्तरात्तात्‌ ॥
अवदक्षिणात्तात्‌ ॥
अवचोर्ध्वात्तात्‌ ॥
अवाधरातात्‌ ॥
सर्वतोमांपाहिपाहिसमंतात्‌ ॥३॥

त्वंचाङमयस्त्वंचिन्मयः ॥
त्वमानंदमयस्त्वंब्रह्मासि ॥
त्वसच्चिदानंदाद्वितीयोसि ॥
त्वंप्रत्यक्षंब्र्ह्मासि ॥
त्वंज्ञानमयोविज्ञनमयोसि ॥४॥

सर्वजगदिदंत्वत्तोजायते ॥
सर्वजगदिदंत्वत्तस्तिष्ठति ॥
सर्वजगदिदंत्वयिलयमेष्यति ॥
सर्वजगदिदंत्वयि प्रत्येति ॥
त्वंभूमिरापोनलीनिलोनभः ॥
त्वंचत्वारिवाक्‌पदानि ॥५॥

त्वंगुणत्रयातीतः ॥
त्वंगुणत्रयातीतः ॥
त्वंदेहत्रयातीतः ॥
त्वंकालत्रयातीतः ॥
त्वंमूलाधारस्थितोऽसिनित्यम ॥
त्वशक्तित्रयात्मकः ॥
त्वांयोगिनोध्यायंति नित्यम्‌ ॥
त्वंब्रह्मात्वं विष्णुस्त्वंरुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वंवायुस्त्वंसूर्यस्त्वंचंद्रमास्त्वं ब्रहम्भूर्भुवःस्वरोम्‌ ॥६॥

गणादिंपूर्वमुच्चार्यवर्णादिंतदनंतरम्‌ ॥
अनुस्वारःपरतरः ॥
अर्धेदुलसितम्‌ ॥
तारेण रुद्धम्‌ ॥
एतत्तवमनुस्वरूपम्‌ ॥
गकारःपूर्वरूपम्‌ ॥
अकारोमध्यमरूपम्‌ ॥
अनुस्वारश्चान्त्यरूपम्‌ ॥
बिन्दुरुत्तररूपम्‌ ॥
नादःसंधानम्‌ ॥
संहितासंधिः ॥
सेषागणेशविद्या गणकऋषिः ॥
निचृद्गायत्रोछन्दः ॥
गणपतिर्देवता ॥
ॐ गंगणपतये नमः ॥७॥

एकदंतायविद्महेवक्रंतुडाय धीमहि ॥
तन्नोदंती प्रमोदयात्‌ ॥८॥

एअक्दंतंचतुर्हस्तं पाशमंकुशधारिणम्‌ ॥
रदंचवरदंहस्तैर्बिभ्राणं मूषकध्वजम्‌ ॥
रक्तंलंबोदरंशूर्पकर्णकंरक्तवाससम्‌ ॥
रक्तगंधानुलिप्तांगंरक्तपुष्पैःसुपूजितम्‌ ॥
भक्तानुकंपिनंदेवंजगत्कारणमच्युतम ॥
आविर्भूतंचसृष्ट्यादौप्रकृतेःपुरुषात्परम्‌ ॥
एवंध्यायतियोनित्यं सयोगीयोगिनांवरः ॥९॥

नमोव्रातपतये नमोगणपतये नमः प्रमथपतयेनमस्तेअस्तुलंबोदरायैकदंतायविघ्ननाशिने शिवसुताय श्रीवरदमूर्तयेनमः ॥१०॥

एतदथर्वशीर्षंयोधीते । सब्रह्मभूयायकल्पते ॥
ससर्वतःसुखमेधते ॥
ससर्वविघ्नैर्न बाध्यते ॥
सपंचमहापापात्प्रमुच्यते ॥
सायमधीयानो दिवसकृतंपापंनाशयति ॥
धर्मार्थकाममोक्षंचविंदति ॥
इदमथर्वशीर्षमशिष्यायानदेयम्‌ ॥
योयदिमोहाद्दास्यति ॥
सपापीयान्‌भवति ॥
सहस्त्रावर्तनात्‌ ॥
यंयंकाममधीते ॥
तंतमनेनसाधयेत्‌ ॥११॥

अनेनगणपतिमभिषिंचति ॥
सवाग्मीभवति ॥
चतुर्थ्यामनश्नन्‌जपति ॥
सविद्यावान्भवति ॥
इत्यथर्वणवाक्यम्‌ ॥
ब्रह्माद्याचरणंविद्यात्‌ ॥
नबिभेतिकदाचनेति ॥१२॥

योदूर्वांकुरैर्यति ॥
सवैश्रवणोपमोभवति ॥
योलाजैर्यजति ॥
सयशोवान्भवति ॥
समेधावान्भवति ॥
योमोदकसहस्त्रिणयजति ॥
सवांछितफलमवाप्नोति ॥
यःसाज्यसमिद्भिर्यजि ॥
ससर्वंलभतेससर्वंलभते ॥
अष्टौब्राह्मणान्‌सम्यग्ग्राहयित्वासूर्यवर्चस्वीभवति ॥
सूर्यग्रहेमहानद्यांप्रतिमासंनिधौवाजप्त्वा सिद्धमन्त्रोभवति ॥
महाविघ्नात्प्रमुच्यते ॥
महादिषात्प्रमुच्यते ॥
महापापात्प्रमुच्यते ॥
ससर्वविद्भवतिससर्वविद्भवति यएवंवेद ॥
इत्युपनिषत्‌ ॥१३॥

ॐ भद्रं कर्णेभिः शृणुयम देवा भद्रंपश्येमाक्षभिर्यजत्राः ।
स्थिरैरंगैस्तुष्टुवांसस्त्ननूभिर्व्यशेम देवहितं यदायुः ॥१॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।

स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्तिनो बहस्पतिर्दधाउ ॥२॥

ॐ शान्तिः । शान्तिः । शान्तिः ।

कोणत्याही टिप्पण्‍या नाहीत:

टिप्पणी पोस्ट करा

अभिषेकासाठी गणपत्यथर्वशीर्ष

ॐ नमस्तेगणपतये ॥ त्वमेवप्रत्यक्षंतत्त्वमसि ॥ त्वमेव केवलंकर्तासि ॥ त्वमेवकेवलंधर्तासि ॥ त्वमेवकेवलंहर्तासि ॥ त्वमेवसर्व खल्बिदंब्रह्मा...